Declension table of rohaṇaparvata

Deva

MasculineSingularDualPlural
Nominativerohaṇaparvataḥ rohaṇaparvatau rohaṇaparvatāḥ
Vocativerohaṇaparvata rohaṇaparvatau rohaṇaparvatāḥ
Accusativerohaṇaparvatam rohaṇaparvatau rohaṇaparvatān
Instrumentalrohaṇaparvatena rohaṇaparvatābhyām rohaṇaparvataiḥ rohaṇaparvatebhiḥ
Dativerohaṇaparvatāya rohaṇaparvatābhyām rohaṇaparvatebhyaḥ
Ablativerohaṇaparvatāt rohaṇaparvatābhyām rohaṇaparvatebhyaḥ
Genitiverohaṇaparvatasya rohaṇaparvatayoḥ rohaṇaparvatānām
Locativerohaṇaparvate rohaṇaparvatayoḥ rohaṇaparvateṣu

Compound rohaṇaparvata -

Adverb -rohaṇaparvatam -rohaṇaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria