Declension table of ?rohaṇācala

Deva

MasculineSingularDualPlural
Nominativerohaṇācalaḥ rohaṇācalau rohaṇācalāḥ
Vocativerohaṇācala rohaṇācalau rohaṇācalāḥ
Accusativerohaṇācalam rohaṇācalau rohaṇācalān
Instrumentalrohaṇācalena rohaṇācalābhyām rohaṇācalaiḥ rohaṇācalebhiḥ
Dativerohaṇācalāya rohaṇācalābhyām rohaṇācalebhyaḥ
Ablativerohaṇācalāt rohaṇācalābhyām rohaṇācalebhyaḥ
Genitiverohaṇācalasya rohaṇācalayoḥ rohaṇācalānām
Locativerohaṇācale rohaṇācalayoḥ rohaṇācaleṣu

Compound rohaṇācala -

Adverb -rohaṇācalam -rohaṇācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria