Declension table of rohaṇa

Deva

NeuterSingularDualPlural
Nominativerohaṇam rohaṇe rohaṇāni
Vocativerohaṇa rohaṇe rohaṇāni
Accusativerohaṇam rohaṇe rohaṇāni
Instrumentalrohaṇena rohaṇābhyām rohaṇaiḥ
Dativerohaṇāya rohaṇābhyām rohaṇebhyaḥ
Ablativerohaṇāt rohaṇābhyām rohaṇebhyaḥ
Genitiverohaṇasya rohaṇayoḥ rohaṇānām
Locativerohaṇe rohaṇayoḥ rohaṇeṣu

Compound rohaṇa -

Adverb -rohaṇam -rohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria