Declension table of ?rogolbaṇatā

Deva

FeminineSingularDualPlural
Nominativerogolbaṇatā rogolbaṇate rogolbaṇatāḥ
Vocativerogolbaṇate rogolbaṇate rogolbaṇatāḥ
Accusativerogolbaṇatām rogolbaṇate rogolbaṇatāḥ
Instrumentalrogolbaṇatayā rogolbaṇatābhyām rogolbaṇatābhiḥ
Dativerogolbaṇatāyai rogolbaṇatābhyām rogolbaṇatābhyaḥ
Ablativerogolbaṇatāyāḥ rogolbaṇatābhyām rogolbaṇatābhyaḥ
Genitiverogolbaṇatāyāḥ rogolbaṇatayoḥ rogolbaṇatānām
Locativerogolbaṇatāyām rogolbaṇatayoḥ rogolbaṇatāsu

Adverb -rogolbaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria