Declension table of ?rogivallabha

Deva

NeuterSingularDualPlural
Nominativerogivallabham rogivallabhe rogivallabhāni
Vocativerogivallabha rogivallabhe rogivallabhāni
Accusativerogivallabham rogivallabhe rogivallabhāni
Instrumentalrogivallabhena rogivallabhābhyām rogivallabhaiḥ
Dativerogivallabhāya rogivallabhābhyām rogivallabhebhyaḥ
Ablativerogivallabhāt rogivallabhābhyām rogivallabhebhyaḥ
Genitiverogivallabhasya rogivallabhayoḥ rogivallabhānām
Locativerogivallabhe rogivallabhayoḥ rogivallabheṣu

Compound rogivallabha -

Adverb -rogivallabham -rogivallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria