Declension table of ?rogitā

Deva

FeminineSingularDualPlural
Nominativerogitā rogite rogitāḥ
Vocativerogite rogite rogitāḥ
Accusativerogitām rogite rogitāḥ
Instrumentalrogitayā rogitābhyām rogitābhiḥ
Dativerogitāyai rogitābhyām rogitābhyaḥ
Ablativerogitāyāḥ rogitābhyām rogitābhyaḥ
Genitiverogitāyāḥ rogitayoḥ rogitānām
Locativerogitāyām rogitayoḥ rogitāsu

Adverb -rogitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria