Declension table of ?rogaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativerogaśreṣṭhaḥ rogaśreṣṭhau rogaśreṣṭhāḥ
Vocativerogaśreṣṭha rogaśreṣṭhau rogaśreṣṭhāḥ
Accusativerogaśreṣṭham rogaśreṣṭhau rogaśreṣṭhān
Instrumentalrogaśreṣṭhena rogaśreṣṭhābhyām rogaśreṣṭhaiḥ rogaśreṣṭhebhiḥ
Dativerogaśreṣṭhāya rogaśreṣṭhābhyām rogaśreṣṭhebhyaḥ
Ablativerogaśreṣṭhāt rogaśreṣṭhābhyām rogaśreṣṭhebhyaḥ
Genitiverogaśreṣṭhasya rogaśreṣṭhayoḥ rogaśreṣṭhānām
Locativerogaśreṣṭhe rogaśreṣṭhayoḥ rogaśreṣṭheṣu

Compound rogaśreṣṭha -

Adverb -rogaśreṣṭham -rogaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria