Declension table of ?rogaśilpin

Deva

MasculineSingularDualPlural
Nominativerogaśilpī rogaśilpinau rogaśilpinaḥ
Vocativerogaśilpin rogaśilpinau rogaśilpinaḥ
Accusativerogaśilpinam rogaśilpinau rogaśilpinaḥ
Instrumentalrogaśilpinā rogaśilpibhyām rogaśilpibhiḥ
Dativerogaśilpine rogaśilpibhyām rogaśilpibhyaḥ
Ablativerogaśilpinaḥ rogaśilpibhyām rogaśilpibhyaḥ
Genitiverogaśilpinaḥ rogaśilpinoḥ rogaśilpinām
Locativerogaśilpini rogaśilpinoḥ rogaśilpiṣu

Compound rogaśilpi -

Adverb -rogaśilpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria