Declension table of ?rogaśānti

Deva

FeminineSingularDualPlural
Nominativerogaśāntiḥ rogaśāntī rogaśāntayaḥ
Vocativerogaśānte rogaśāntī rogaśāntayaḥ
Accusativerogaśāntim rogaśāntī rogaśāntīḥ
Instrumentalrogaśāntyā rogaśāntibhyām rogaśāntibhiḥ
Dativerogaśāntyai rogaśāntaye rogaśāntibhyām rogaśāntibhyaḥ
Ablativerogaśāntyāḥ rogaśānteḥ rogaśāntibhyām rogaśāntibhyaḥ
Genitiverogaśāntyāḥ rogaśānteḥ rogaśāntyoḥ rogaśāntīnām
Locativerogaśāntyām rogaśāntau rogaśāntyoḥ rogaśāntiṣu

Compound rogaśānti -

Adverb -rogaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria