Declension table of ?rogaśāntaka

Deva

MasculineSingularDualPlural
Nominativerogaśāntakaḥ rogaśāntakau rogaśāntakāḥ
Vocativerogaśāntaka rogaśāntakau rogaśāntakāḥ
Accusativerogaśāntakam rogaśāntakau rogaśāntakān
Instrumentalrogaśāntakena rogaśāntakābhyām rogaśāntakaiḥ rogaśāntakebhiḥ
Dativerogaśāntakāya rogaśāntakābhyām rogaśāntakebhyaḥ
Ablativerogaśāntakāt rogaśāntakābhyām rogaśāntakebhyaḥ
Genitiverogaśāntakasya rogaśāntakayoḥ rogaśāntakānām
Locativerogaśāntake rogaśāntakayoḥ rogaśāntakeṣu

Compound rogaśāntaka -

Adverb -rogaśāntakam -rogaśāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria