Declension table of rogaviniścaya

Deva

MasculineSingularDualPlural
Nominativerogaviniścayaḥ rogaviniścayau rogaviniścayāḥ
Vocativerogaviniścaya rogaviniścayau rogaviniścayāḥ
Accusativerogaviniścayam rogaviniścayau rogaviniścayān
Instrumentalrogaviniścayena rogaviniścayābhyām rogaviniścayaiḥ rogaviniścayebhiḥ
Dativerogaviniścayāya rogaviniścayābhyām rogaviniścayebhyaḥ
Ablativerogaviniścayāt rogaviniścayābhyām rogaviniścayebhyaḥ
Genitiverogaviniścayasya rogaviniścayayoḥ rogaviniścayānām
Locativerogaviniścaye rogaviniścayayoḥ rogaviniścayeṣu

Compound rogaviniścaya -

Adverb -rogaviniścayam -rogaviniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria