Declension table of ?rogasambaddhā

Deva

FeminineSingularDualPlural
Nominativerogasambaddhā rogasambaddhe rogasambaddhāḥ
Vocativerogasambaddhe rogasambaddhe rogasambaddhāḥ
Accusativerogasambaddhām rogasambaddhe rogasambaddhāḥ
Instrumentalrogasambaddhayā rogasambaddhābhyām rogasambaddhābhiḥ
Dativerogasambaddhāyai rogasambaddhābhyām rogasambaddhābhyaḥ
Ablativerogasambaddhāyāḥ rogasambaddhābhyām rogasambaddhābhyaḥ
Genitiverogasambaddhāyāḥ rogasambaddhayoḥ rogasambaddhānām
Locativerogasambaddhāyām rogasambaddhayoḥ rogasambaddhāsu

Adverb -rogasambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria