Declension table of ?rogasambaddha

Deva

MasculineSingularDualPlural
Nominativerogasambaddhaḥ rogasambaddhau rogasambaddhāḥ
Vocativerogasambaddha rogasambaddhau rogasambaddhāḥ
Accusativerogasambaddham rogasambaddhau rogasambaddhān
Instrumentalrogasambaddhena rogasambaddhābhyām rogasambaddhaiḥ rogasambaddhebhiḥ
Dativerogasambaddhāya rogasambaddhābhyām rogasambaddhebhyaḥ
Ablativerogasambaddhāt rogasambaddhābhyām rogasambaddhebhyaḥ
Genitiverogasambaddhasya rogasambaddhayoḥ rogasambaddhānām
Locativerogasambaddhe rogasambaddhayoḥ rogasambaddheṣu

Compound rogasambaddha -

Adverb -rogasambaddham -rogasambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria