Declension table of ?rogasaṅghāta

Deva

MasculineSingularDualPlural
Nominativerogasaṅghātaḥ rogasaṅghātau rogasaṅghātāḥ
Vocativerogasaṅghāta rogasaṅghātau rogasaṅghātāḥ
Accusativerogasaṅghātam rogasaṅghātau rogasaṅghātān
Instrumentalrogasaṅghātena rogasaṅghātābhyām rogasaṅghātaiḥ rogasaṅghātebhiḥ
Dativerogasaṅghātāya rogasaṅghātābhyām rogasaṅghātebhyaḥ
Ablativerogasaṅghātāt rogasaṅghātābhyām rogasaṅghātebhyaḥ
Genitiverogasaṅghātasya rogasaṅghātayoḥ rogasaṅghātānām
Locativerogasaṅghāte rogasaṅghātayoḥ rogasaṅghāteṣu

Compound rogasaṅghāta -

Adverb -rogasaṅghātam -rogasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria