Declension table of ?rogarāj

Deva

MasculineSingularDualPlural
Nominativerogarāṭ rogarājau rogarājaḥ
Vocativerogarāṭ rogarājau rogarājaḥ
Accusativerogarājam rogarājau rogarājaḥ
Instrumentalrogarājā rogarāḍbhyām rogarāḍbhiḥ
Dativerogarāje rogarāḍbhyām rogarāḍbhyaḥ
Ablativerogarājaḥ rogarāḍbhyām rogarāḍbhyaḥ
Genitiverogarājaḥ rogarājoḥ rogarājām
Locativerogarāji rogarājoḥ rogarāṭsu

Compound rogarāṭ -

Adverb -rogarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria