Declension table of ?rogapreṣṭha

Deva

MasculineSingularDualPlural
Nominativerogapreṣṭhaḥ rogapreṣṭhau rogapreṣṭhāḥ
Vocativerogapreṣṭha rogapreṣṭhau rogapreṣṭhāḥ
Accusativerogapreṣṭham rogapreṣṭhau rogapreṣṭhān
Instrumentalrogapreṣṭhena rogapreṣṭhābhyām rogapreṣṭhaiḥ rogapreṣṭhebhiḥ
Dativerogapreṣṭhāya rogapreṣṭhābhyām rogapreṣṭhebhyaḥ
Ablativerogapreṣṭhāt rogapreṣṭhābhyām rogapreṣṭhebhyaḥ
Genitiverogapreṣṭhasya rogapreṣṭhayoḥ rogapreṣṭhānām
Locativerogapreṣṭhe rogapreṣṭhayoḥ rogapreṣṭheṣu

Compound rogapreṣṭha -

Adverb -rogapreṣṭham -rogapreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria