Declension table of ?roganāśana

Deva

MasculineSingularDualPlural
Nominativeroganāśanaḥ roganāśanau roganāśanāḥ
Vocativeroganāśana roganāśanau roganāśanāḥ
Accusativeroganāśanam roganāśanau roganāśanān
Instrumentalroganāśanena roganāśanābhyām roganāśanaiḥ roganāśanebhiḥ
Dativeroganāśanāya roganāśanābhyām roganāśanebhyaḥ
Ablativeroganāśanāt roganāśanābhyām roganāśanebhyaḥ
Genitiveroganāśanasya roganāśanayoḥ roganāśanānām
Locativeroganāśane roganāśanayoḥ roganāśaneṣu

Compound roganāśana -

Adverb -roganāśanam -roganāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria