Declension table of ?rogamūrtidānaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativerogamūrtidānaprakaraṇam rogamūrtidānaprakaraṇe rogamūrtidānaprakaraṇāni
Vocativerogamūrtidānaprakaraṇa rogamūrtidānaprakaraṇe rogamūrtidānaprakaraṇāni
Accusativerogamūrtidānaprakaraṇam rogamūrtidānaprakaraṇe rogamūrtidānaprakaraṇāni
Instrumentalrogamūrtidānaprakaraṇena rogamūrtidānaprakaraṇābhyām rogamūrtidānaprakaraṇaiḥ
Dativerogamūrtidānaprakaraṇāya rogamūrtidānaprakaraṇābhyām rogamūrtidānaprakaraṇebhyaḥ
Ablativerogamūrtidānaprakaraṇāt rogamūrtidānaprakaraṇābhyām rogamūrtidānaprakaraṇebhyaḥ
Genitiverogamūrtidānaprakaraṇasya rogamūrtidānaprakaraṇayoḥ rogamūrtidānaprakaraṇānām
Locativerogamūrtidānaprakaraṇe rogamūrtidānaprakaraṇayoḥ rogamūrtidānaprakaraṇeṣu

Compound rogamūrtidānaprakaraṇa -

Adverb -rogamūrtidānaprakaraṇam -rogamūrtidānaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria