Declension table of ?rogajñāna

Deva

NeuterSingularDualPlural
Nominativerogajñānam rogajñāne rogajñānāni
Vocativerogajñāna rogajñāne rogajñānāni
Accusativerogajñānam rogajñāne rogajñānāni
Instrumentalrogajñānena rogajñānābhyām rogajñānaiḥ
Dativerogajñānāya rogajñānābhyām rogajñānebhyaḥ
Ablativerogajñānāt rogajñānābhyām rogajñānebhyaḥ
Genitiverogajñānasya rogajñānayoḥ rogajñānānām
Locativerogajñāne rogajñānayoḥ rogajñāneṣu

Compound rogajñāna -

Adverb -rogajñānam -rogajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria