Declension table of ?rogahāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativerogahāriṇiṇī rogahāriṇiṇyau rogahāriṇiṇyaḥ
Vocativerogahāriṇiṇi rogahāriṇiṇyau rogahāriṇiṇyaḥ
Accusativerogahāriṇiṇīm rogahāriṇiṇyau rogahāriṇiṇīḥ
Instrumentalrogahāriṇiṇyā rogahāriṇiṇībhyām rogahāriṇiṇībhiḥ
Dativerogahāriṇiṇyai rogahāriṇiṇībhyām rogahāriṇiṇībhyaḥ
Ablativerogahāriṇiṇyāḥ rogahāriṇiṇībhyām rogahāriṇiṇībhyaḥ
Genitiverogahāriṇiṇyāḥ rogahāriṇiṇyoḥ rogahāriṇiṇīnām
Locativerogahāriṇiṇyām rogahāriṇiṇyoḥ rogahāriṇiṇīṣu

Compound rogahāriṇiṇi - rogahāriṇiṇī -

Adverb -rogahāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria