Declension table of ?rogaha

Deva

NeuterSingularDualPlural
Nominativerogaham rogahe rogahāṇi
Vocativerogaha rogahe rogahāṇi
Accusativerogaham rogahe rogahāṇi
Instrumentalrogaheṇa rogahābhyām rogahaiḥ
Dativerogahāya rogahābhyām rogahebhyaḥ
Ablativerogahāt rogahābhyām rogahebhyaḥ
Genitiverogahasya rogahayoḥ rogahāṇām
Locativerogahe rogahayoḥ rogaheṣu

Compound rogaha -

Adverb -rogaham -rogahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria