Declension table of rogahṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rogahṛt | rogahṛtī | rogahṛnti |
Vocative | rogahṛt | rogahṛtī | rogahṛnti |
Accusative | rogahṛt | rogahṛtī | rogahṛnti |
Instrumental | rogahṛtā | rogahṛdbhyām | rogahṛdbhiḥ |
Dative | rogahṛte | rogahṛdbhyām | rogahṛdbhyaḥ |
Ablative | rogahṛtaḥ | rogahṛdbhyām | rogahṛdbhyaḥ |
Genitive | rogahṛtaḥ | rogahṛtoḥ | rogahṛtām |
Locative | rogahṛti | rogahṛtoḥ | rogahṛtsu |