Declension table of ?rogahṛt

Deva

MasculineSingularDualPlural
Nominativerogahṛt rogahṛtau rogahṛtaḥ
Vocativerogahṛt rogahṛtau rogahṛtaḥ
Accusativerogahṛtam rogahṛtau rogahṛtaḥ
Instrumentalrogahṛtā rogahṛdbhyām rogahṛdbhiḥ
Dativerogahṛte rogahṛdbhyām rogahṛdbhyaḥ
Ablativerogahṛtaḥ rogahṛdbhyām rogahṛdbhyaḥ
Genitiverogahṛtaḥ rogahṛtoḥ rogahṛtām
Locativerogahṛti rogahṛtoḥ rogahṛtsu

Compound rogahṛt -

Adverb -rogahṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria