Declension table of ?rogabhū

Deva

FeminineSingularDualPlural
Nominativerogabhūḥ rogabhuvau rogabhuvaḥ
Vocativerogabhūḥ rogabhu rogabhuvau rogabhuvaḥ
Accusativerogabhuvam rogabhuvau rogabhuvaḥ
Instrumentalrogabhuvā rogabhūbhyām rogabhūbhiḥ
Dativerogabhuvai rogabhuve rogabhūbhyām rogabhūbhyaḥ
Ablativerogabhuvāḥ rogabhuvaḥ rogabhūbhyām rogabhūbhyaḥ
Genitiverogabhuvāḥ rogabhuvaḥ rogabhuvoḥ rogabhūṇām rogabhuvām
Locativerogabhuvi rogabhuvām rogabhuvoḥ rogabhūṣu

Compound rogabhū -

Adverb -rogabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria