Declension table of ?rogabhaya

Deva

NeuterSingularDualPlural
Nominativerogabhayam rogabhaye rogabhayāṇi
Vocativerogabhaya rogabhaye rogabhayāṇi
Accusativerogabhayam rogabhaye rogabhayāṇi
Instrumentalrogabhayeṇa rogabhayābhyām rogabhayaiḥ
Dativerogabhayāya rogabhayābhyām rogabhayebhyaḥ
Ablativerogabhayāt rogabhayābhyām rogabhayebhyaḥ
Genitiverogabhayasya rogabhayayoḥ rogabhayāṇām
Locativerogabhaye rogabhayayoḥ rogabhayeṣu

Compound rogabhaya -

Adverb -rogabhayam -rogabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria