Declension table of ?rogāyatana

Deva

NeuterSingularDualPlural
Nominativerogāyatanam rogāyatane rogāyatanāni
Vocativerogāyatana rogāyatane rogāyatanāni
Accusativerogāyatanam rogāyatane rogāyatanāni
Instrumentalrogāyatanena rogāyatanābhyām rogāyatanaiḥ
Dativerogāyatanāya rogāyatanābhyām rogāyatanebhyaḥ
Ablativerogāyatanāt rogāyatanābhyām rogāyatanebhyaḥ
Genitiverogāyatanasya rogāyatanayoḥ rogāyatanānām
Locativerogāyatane rogāyatanayoḥ rogāyataneṣu

Compound rogāyatana -

Adverb -rogāyatanam -rogāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria