Declension table of ?rogāviṣṭā

Deva

FeminineSingularDualPlural
Nominativerogāviṣṭā rogāviṣṭe rogāviṣṭāḥ
Vocativerogāviṣṭe rogāviṣṭe rogāviṣṭāḥ
Accusativerogāviṣṭām rogāviṣṭe rogāviṣṭāḥ
Instrumentalrogāviṣṭayā rogāviṣṭābhyām rogāviṣṭābhiḥ
Dativerogāviṣṭāyai rogāviṣṭābhyām rogāviṣṭābhyaḥ
Ablativerogāviṣṭāyāḥ rogāviṣṭābhyām rogāviṣṭābhyaḥ
Genitiverogāviṣṭāyāḥ rogāviṣṭayoḥ rogāviṣṭānām
Locativerogāviṣṭāyām rogāviṣṭayoḥ rogāviṣṭāsu

Adverb -rogāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria