Declension table of ?rogāviṣṭa

Deva

NeuterSingularDualPlural
Nominativerogāviṣṭam rogāviṣṭe rogāviṣṭāni
Vocativerogāviṣṭa rogāviṣṭe rogāviṣṭāni
Accusativerogāviṣṭam rogāviṣṭe rogāviṣṭāni
Instrumentalrogāviṣṭena rogāviṣṭābhyām rogāviṣṭaiḥ
Dativerogāviṣṭāya rogāviṣṭābhyām rogāviṣṭebhyaḥ
Ablativerogāviṣṭāt rogāviṣṭābhyām rogāviṣṭebhyaḥ
Genitiverogāviṣṭasya rogāviṣṭayoḥ rogāviṣṭānām
Locativerogāviṣṭe rogāviṣṭayoḥ rogāviṣṭeṣu

Compound rogāviṣṭa -

Adverb -rogāviṣṭam -rogāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria