Declension table of ?rogāviṣṭa

Deva

MasculineSingularDualPlural
Nominativerogāviṣṭaḥ rogāviṣṭau rogāviṣṭāḥ
Vocativerogāviṣṭa rogāviṣṭau rogāviṣṭāḥ
Accusativerogāviṣṭam rogāviṣṭau rogāviṣṭān
Instrumentalrogāviṣṭena rogāviṣṭābhyām rogāviṣṭaiḥ rogāviṣṭebhiḥ
Dativerogāviṣṭāya rogāviṣṭābhyām rogāviṣṭebhyaḥ
Ablativerogāviṣṭāt rogāviṣṭābhyām rogāviṣṭebhyaḥ
Genitiverogāviṣṭasya rogāviṣṭayoḥ rogāviṣṭānām
Locativerogāviṣṭe rogāviṣṭayoḥ rogāviṣṭeṣu

Compound rogāviṣṭa -

Adverb -rogāviṣṭam -rogāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria