Declension table of ?rogānvita

Deva

NeuterSingularDualPlural
Nominativerogānvitam rogānvite rogānvitāni
Vocativerogānvita rogānvite rogānvitāni
Accusativerogānvitam rogānvite rogānvitāni
Instrumentalrogānvitena rogānvitābhyām rogānvitaiḥ
Dativerogānvitāya rogānvitābhyām rogānvitebhyaḥ
Ablativerogānvitāt rogānvitābhyām rogānvitebhyaḥ
Genitiverogānvitasya rogānvitayoḥ rogānvitānām
Locativerogānvite rogānvitayoḥ rogānviteṣu

Compound rogānvita -

Adverb -rogānvitam -rogānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria