Declension table of ?rogānvita

Deva

MasculineSingularDualPlural
Nominativerogānvitaḥ rogānvitau rogānvitāḥ
Vocativerogānvita rogānvitau rogānvitāḥ
Accusativerogānvitam rogānvitau rogānvitān
Instrumentalrogānvitena rogānvitābhyām rogānvitaiḥ rogānvitebhiḥ
Dativerogānvitāya rogānvitābhyām rogānvitebhyaḥ
Ablativerogānvitāt rogānvitābhyām rogānvitebhyaḥ
Genitiverogānvitasya rogānvitayoḥ rogānvitānām
Locativerogānvite rogānvitayoḥ rogānviteṣu

Compound rogānvita -

Adverb -rogānvitam -rogānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria