Declension table of ?rogāntaka

Deva

NeuterSingularDualPlural
Nominativerogāntakam rogāntake rogāntakāni
Vocativerogāntaka rogāntake rogāntakāni
Accusativerogāntakam rogāntake rogāntakāni
Instrumentalrogāntakena rogāntakābhyām rogāntakaiḥ
Dativerogāntakāya rogāntakābhyām rogāntakebhyaḥ
Ablativerogāntakāt rogāntakābhyām rogāntakebhyaḥ
Genitiverogāntakasya rogāntakayoḥ rogāntakānām
Locativerogāntake rogāntakayoḥ rogāntakeṣu

Compound rogāntaka -

Adverb -rogāntakam -rogāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria