Declension table of ?rogāntaka

Deva

MasculineSingularDualPlural
Nominativerogāntakaḥ rogāntakau rogāntakāḥ
Vocativerogāntaka rogāntakau rogāntakāḥ
Accusativerogāntakam rogāntakau rogāntakān
Instrumentalrogāntakena rogāntakābhyām rogāntakaiḥ rogāntakebhiḥ
Dativerogāntakāya rogāntakābhyām rogāntakebhyaḥ
Ablativerogāntakāt rogāntakābhyām rogāntakebhyaḥ
Genitiverogāntakasya rogāntakayoḥ rogāntakānām
Locativerogāntake rogāntakayoḥ rogāntakeṣu

Compound rogāntaka -

Adverb -rogāntakam -rogāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria