Declension table of ?rogānīkarāj

Deva

MasculineSingularDualPlural
Nominativerogānīkarāṭ rogānīkarājau rogānīkarājaḥ
Vocativerogānīkarāṭ rogānīkarājau rogānīkarājaḥ
Accusativerogānīkarājam rogānīkarājau rogānīkarājaḥ
Instrumentalrogānīkarājā rogānīkarāḍbhyām rogānīkarāḍbhiḥ
Dativerogānīkarāje rogānīkarāḍbhyām rogānīkarāḍbhyaḥ
Ablativerogānīkarājaḥ rogānīkarāḍbhyām rogānīkarāḍbhyaḥ
Genitiverogānīkarājaḥ rogānīkarājoḥ rogānīkarājām
Locativerogānīkarāji rogānīkarājoḥ rogānīkarāṭsu

Compound rogānīkarāṭ -

Adverb -rogānīkarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria