Declension table of ?rogāhvaya

Deva

NeuterSingularDualPlural
Nominativerogāhvayam rogāhvaye rogāhvayāṇi
Vocativerogāhvaya rogāhvaye rogāhvayāṇi
Accusativerogāhvayam rogāhvaye rogāhvayāṇi
Instrumentalrogāhvayeṇa rogāhvayābhyām rogāhvayaiḥ
Dativerogāhvayāya rogāhvayābhyām rogāhvayebhyaḥ
Ablativerogāhvayāt rogāhvayābhyām rogāhvayebhyaḥ
Genitiverogāhvayasya rogāhvayayoḥ rogāhvayāṇām
Locativerogāhvaye rogāhvayayoḥ rogāhvayeṣu

Compound rogāhvaya -

Adverb -rogāhvayam -rogāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria