Declension table of ?rogādhīśa

Deva

MasculineSingularDualPlural
Nominativerogādhīśaḥ rogādhīśau rogādhīśāḥ
Vocativerogādhīśa rogādhīśau rogādhīśāḥ
Accusativerogādhīśam rogādhīśau rogādhīśān
Instrumentalrogādhīśena rogādhīśābhyām rogādhīśaiḥ rogādhīśebhiḥ
Dativerogādhīśāya rogādhīśābhyām rogādhīśebhyaḥ
Ablativerogādhīśāt rogādhīśābhyām rogādhīśebhyaḥ
Genitiverogādhīśasya rogādhīśayoḥ rogādhīśānām
Locativerogādhīśe rogādhīśayoḥ rogādhīśeṣu

Compound rogādhīśa -

Adverb -rogādhīśam -rogādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria