Declension table of ?rogābhyāgama

Deva

MasculineSingularDualPlural
Nominativerogābhyāgamaḥ rogābhyāgamau rogābhyāgamāḥ
Vocativerogābhyāgama rogābhyāgamau rogābhyāgamāḥ
Accusativerogābhyāgamam rogābhyāgamau rogābhyāgamān
Instrumentalrogābhyāgameṇa rogābhyāgamābhyām rogābhyāgamaiḥ rogābhyāgamebhiḥ
Dativerogābhyāgamāya rogābhyāgamābhyām rogābhyāgamebhyaḥ
Ablativerogābhyāgamāt rogābhyāgamābhyām rogābhyāgamebhyaḥ
Genitiverogābhyāgamasya rogābhyāgamayoḥ rogābhyāgamāṇām
Locativerogābhyāgame rogābhyāgamayoḥ rogābhyāgameṣu

Compound rogābhyāgama -

Adverb -rogābhyāgamam -rogābhyāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria