Declension table of roga

Deva

MasculineSingularDualPlural
Nominativerogaḥ rogau rogāḥ
Vocativeroga rogau rogāḥ
Accusativerogam rogau rogān
Instrumentalrogeṇa rogābhyām rogaiḥ rogebhiḥ
Dativerogāya rogābhyām rogebhyaḥ
Ablativerogāt rogābhyām rogebhyaḥ
Genitiverogasya rogayoḥ rogāṇām
Locativeroge rogayoḥ rogeṣu

Compound roga -

Adverb -rogam -rogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria