Declension table of ?roditavya

Deva

NeuterSingularDualPlural
Nominativeroditavyam roditavye roditavyāni
Vocativeroditavya roditavye roditavyāni
Accusativeroditavyam roditavye roditavyāni
Instrumentalroditavyena roditavyābhyām roditavyaiḥ
Dativeroditavyāya roditavyābhyām roditavyebhyaḥ
Ablativeroditavyāt roditavyābhyām roditavyebhyaḥ
Genitiveroditavyasya roditavyayoḥ roditavyānām
Locativeroditavye roditavyayoḥ roditavyeṣu

Compound roditavya -

Adverb -roditavyam -roditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria