Declension table of ?roditavya

Deva

MasculineSingularDualPlural
Nominativeroditavyaḥ roditavyau roditavyāḥ
Vocativeroditavya roditavyau roditavyāḥ
Accusativeroditavyam roditavyau roditavyān
Instrumentalroditavyena roditavyābhyām roditavyaiḥ roditavyebhiḥ
Dativeroditavyāya roditavyābhyām roditavyebhyaḥ
Ablativeroditavyāt roditavyābhyām roditavyebhyaḥ
Genitiveroditavyasya roditavyayoḥ roditavyānām
Locativeroditavye roditavyayoḥ roditavyeṣu

Compound roditavya -

Adverb -roditavyam -roditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria