Declension table of ?rodhya

Deva

NeuterSingularDualPlural
Nominativerodhyam rodhye rodhyāni
Vocativerodhya rodhye rodhyāni
Accusativerodhyam rodhye rodhyāni
Instrumentalrodhyena rodhyābhyām rodhyaiḥ
Dativerodhyāya rodhyābhyām rodhyebhyaḥ
Ablativerodhyāt rodhyābhyām rodhyebhyaḥ
Genitiverodhyasya rodhyayoḥ rodhyānām
Locativerodhye rodhyayoḥ rodhyeṣu

Compound rodhya -

Adverb -rodhyam -rodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria