Declension table of ?rodhrapuṣpa

Deva

MasculineSingularDualPlural
Nominativerodhrapuṣpaḥ rodhrapuṣpau rodhrapuṣpāḥ
Vocativerodhrapuṣpa rodhrapuṣpau rodhrapuṣpāḥ
Accusativerodhrapuṣpam rodhrapuṣpau rodhrapuṣpān
Instrumentalrodhrapuṣpeṇa rodhrapuṣpābhyām rodhrapuṣpaiḥ rodhrapuṣpebhiḥ
Dativerodhrapuṣpāya rodhrapuṣpābhyām rodhrapuṣpebhyaḥ
Ablativerodhrapuṣpāt rodhrapuṣpābhyām rodhrapuṣpebhyaḥ
Genitiverodhrapuṣpasya rodhrapuṣpayoḥ rodhrapuṣpāṇām
Locativerodhrapuṣpe rodhrapuṣpayoḥ rodhrapuṣpeṣu

Compound rodhrapuṣpa -

Adverb -rodhrapuṣpam -rodhrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria