Declension table of ?rodhovatī

Deva

FeminineSingularDualPlural
Nominativerodhovatī rodhovatyau rodhovatyaḥ
Vocativerodhovati rodhovatyau rodhovatyaḥ
Accusativerodhovatīm rodhovatyau rodhovatīḥ
Instrumentalrodhovatyā rodhovatībhyām rodhovatībhiḥ
Dativerodhovatyai rodhovatībhyām rodhovatībhyaḥ
Ablativerodhovatyāḥ rodhovatībhyām rodhovatībhyaḥ
Genitiverodhovatyāḥ rodhovatyoḥ rodhovatīnām
Locativerodhovatyām rodhovatyoḥ rodhovatīṣu

Compound rodhovati - rodhovatī -

Adverb -rodhovati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria