Declension table of ?rodhavedī

Deva

FeminineSingularDualPlural
Nominativerodhavedī rodhavedyau rodhavedyaḥ
Vocativerodhavedi rodhavedyau rodhavedyaḥ
Accusativerodhavedīm rodhavedyau rodhavedīḥ
Instrumentalrodhavedyā rodhavedībhyām rodhavedībhiḥ
Dativerodhavedyai rodhavedībhyām rodhavedībhyaḥ
Ablativerodhavedyāḥ rodhavedībhyām rodhavedībhyaḥ
Genitiverodhavedyāḥ rodhavedyoḥ rodhavedīnām
Locativerodhavedyām rodhavedyoḥ rodhavedīṣu

Compound rodhavedi - rodhavedī -

Adverb -rodhavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria