Declension table of ?rodhasvatī

Deva

FeminineSingularDualPlural
Nominativerodhasvatī rodhasvatyau rodhasvatyaḥ
Vocativerodhasvati rodhasvatyau rodhasvatyaḥ
Accusativerodhasvatīm rodhasvatyau rodhasvatīḥ
Instrumentalrodhasvatyā rodhasvatībhyām rodhasvatībhiḥ
Dativerodhasvatyai rodhasvatībhyām rodhasvatībhyaḥ
Ablativerodhasvatyāḥ rodhasvatībhyām rodhasvatībhyaḥ
Genitiverodhasvatyāḥ rodhasvatyoḥ rodhasvatīnām
Locativerodhasvatyām rodhasvatyoḥ rodhasvatīṣu

Compound rodhasvati - rodhasvatī -

Adverb -rodhasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria