Declension table of ?rodhasvatā

Deva

FeminineSingularDualPlural
Nominativerodhasvatā rodhasvate rodhasvatāḥ
Vocativerodhasvate rodhasvate rodhasvatāḥ
Accusativerodhasvatām rodhasvate rodhasvatāḥ
Instrumentalrodhasvatayā rodhasvatābhyām rodhasvatābhiḥ
Dativerodhasvatāyai rodhasvatābhyām rodhasvatābhyaḥ
Ablativerodhasvatāyāḥ rodhasvatābhyām rodhasvatābhyaḥ
Genitiverodhasvatāyāḥ rodhasvatayoḥ rodhasvatānām
Locativerodhasvatāyām rodhasvatayoḥ rodhasvatāsu

Adverb -rodhasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria