Declension table of ?rodhasvat

Deva

NeuterSingularDualPlural
Nominativerodhasvat rodhasvantī rodhasvatī rodhasvanti
Vocativerodhasvat rodhasvantī rodhasvatī rodhasvanti
Accusativerodhasvat rodhasvantī rodhasvatī rodhasvanti
Instrumentalrodhasvatā rodhasvadbhyām rodhasvadbhiḥ
Dativerodhasvate rodhasvadbhyām rodhasvadbhyaḥ
Ablativerodhasvataḥ rodhasvadbhyām rodhasvadbhyaḥ
Genitiverodhasvataḥ rodhasvatoḥ rodhasvatām
Locativerodhasvati rodhasvatoḥ rodhasvatsu

Adverb -rodhasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria