Declension table of ?rodhastha

Deva

NeuterSingularDualPlural
Nominativerodhastham rodhasthe rodhasthāni
Vocativerodhastha rodhasthe rodhasthāni
Accusativerodhastham rodhasthe rodhasthāni
Instrumentalrodhasthena rodhasthābhyām rodhasthaiḥ
Dativerodhasthāya rodhasthābhyām rodhasthebhyaḥ
Ablativerodhasthāt rodhasthābhyām rodhasthebhyaḥ
Genitiverodhasthasya rodhasthayoḥ rodhasthānām
Locativerodhasthe rodhasthayoḥ rodhastheṣu

Compound rodhastha -

Adverb -rodhastham -rodhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria