Declension table of ?rodhanī

Deva

FeminineSingularDualPlural
Nominativerodhanī rodhanyau rodhanyaḥ
Vocativerodhani rodhanyau rodhanyaḥ
Accusativerodhanīm rodhanyau rodhanīḥ
Instrumentalrodhanyā rodhanībhyām rodhanībhiḥ
Dativerodhanyai rodhanībhyām rodhanībhyaḥ
Ablativerodhanyāḥ rodhanībhyām rodhanībhyaḥ
Genitiverodhanyāḥ rodhanyoḥ rodhanīnām
Locativerodhanyām rodhanyoḥ rodhanīṣu

Compound rodhani - rodhanī -

Adverb -rodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria