Declension table of ?rodhana

Deva

NeuterSingularDualPlural
Nominativerodhanam rodhane rodhanāni
Vocativerodhana rodhane rodhanāni
Accusativerodhanam rodhane rodhanāni
Instrumentalrodhanena rodhanābhyām rodhanaiḥ
Dativerodhanāya rodhanābhyām rodhanebhyaḥ
Ablativerodhanāt rodhanābhyām rodhanebhyaḥ
Genitiverodhanasya rodhanayoḥ rodhanānām
Locativerodhane rodhanayoḥ rodhaneṣu

Compound rodhana -

Adverb -rodhanam -rodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria